Narayaniyam Dashaka 20 (नारायणीयं दशक 20)

नारायणीयं दशक 20 (Narayaniyam Dashaka 20) प्रियव्रतस्य प्रियपुत्रभूता- दाग्नीध्रराजादुदितो हि नाभिः । त्वां दृष्टवानिष्टदमिष्टिमध्ये तवैव तुष्ट्यै कृतयज्ञकर्मा ॥1॥ अभिष्टुतस्तत्र मुनीश्वरैस्त्वं राज्ञः स्वतुल्यं सुतमर्थ्यमानः । स्वयं जनिष्येऽहमिति ब्रुवाण- स्तिरोदधा बर्हिषि विश्वमूर्ते ॥2॥ नाभिप्रियायामथ मेरुदेव्यां त्वमंशतोऽभूः ॠषभाभिधानः । अलोकसामान्यगुणप्रभाव- प्रभाविताशेषजनप्रमोदः ॥3॥ त्वयि त्रिलोकीभृति राज्यभारं निधाय नाभिः सह मेरुदेव्या । तपोवनं प्राप्य भवन्निषेवी गतः किलानंदपदं पदं ते ॥4॥ इंद्रस्त्वदुत्कर्षकृतादमर्षा- द्ववर्ष नास्मिन्नजनाभवर्षे । यदा तदा त्वं निजयोगशक्त्या स्ववर्षमेनद्व्यदधाः सुवर्षम् ॥5॥ जितेंद्रदत्तां कमनीं जयंती- मथोद्वहन्नात्मरताशयोऽपि । अजीजनस्तत्र शतं तनूजा- नेषां क्षितीशो भरतोऽग्रजन्मा ॥6॥ नवाभवन् योगिवरा नवान्ये त्वपालयन् भारतवर्षखंडान् । सैका त्वशीतिस्तव शेषपुत्र- स्तपोबलात् भूसुरभूयमीयुः ॥7॥ उक्त्वा सुतेभ्योऽथ मुनींद्रमध्ये विरक्तिभक्त्यन्वितमुक्तिमार्गम् । स्वयं गतः पारमहंस्यवृत्ति- मधा जडोन्मत्तपिशाचचर्याम् ॥8॥ परात्मभूतोऽपि परोपदेशं कुर्वन् भवान् सर्वनिरस्यमानः । विकारहीनो विचचार कृत्स्नां महीमहीनात्मरसाभिलीनः ॥9॥ शयुव्रतं गोमृगकाकचर्यां चिरं चरन्नाप्य परं स्वरूपम् । दवाहृतांगः कुटकाचले त्वं तापान् ममापाकुरु वातनाथ ॥10॥