Narayaniyam Dashaka 91 (नारायणीयं दशक 91)

नारायणीयं दशक 91 (Narayaniyam Dashaka 91) श्रीकृष्ण त्वत्पदोपासनमभयतमं बद्धमिथ्यार्थदृष्टे- र्मर्त्यस्यार्तस्य मन्ये व्यपसरति भयं येन सर्वात्मनैव । यत्तावत् त्वत्प्रणीतानिह भजनविधीनास्थितो मोहमार्गे धावन्नप्यावृताक्षः स्खलति न कुहचिद्देवदेवाखिलात्मन् ॥1॥ भूमन् कायेन वाचा मुहुरपि मनसा त्वद्बलप्रेरितात्मा यद्यत् कुर्वे समस्तं तदिह परतरे त्वय्यसावर्पयामि । जात्यापीह श्वपाकस्त्वयि निहितमनःकर्मवागिंद्रियार्थ- प्राणो विश्वं पुनीते न तु विमुखमनास्त्वत्पदाद्विप्रवर्यः ॥2॥ भीतिर्नाम द्वितीयाद्भवति ननु मनःकल्पितं च द्वितीयं तेनैक्याभ्यासशीलो हृदयमिह यथाशक्ति बुद्ध्या निरुंध्याम् । मायाविद्धे तु तस्मिन् पुनरपि न तथा भाति मायाधिनाथं तं त्वां भक्त्या महत्या सततमनुभजनीश भीतिं विजह्याम् ॥3॥ भक्तेरुत्पत्तिवृद्धी तव चरणजुषां संगमेनैव पुंसा- मासाद्ये पुण्यभाजां श्रिय इव जगति श्रीमतां संगमेन । तत्संगो देव भूयान्मम खलु सततं तन्मुखादुन्मिषद्भि- स्त्वन्माहात्म्यप्रकारैर्भवति च सुदृढा भक्तिरुद्धूतपापा ॥4॥ श्रेयोमार्गेषु भक्तावधिकबहुमतिर्जन्मकर्माणि भूयो गायन् क्षेमाणि नामान्यपि तदुभयतः प्रद्रुतं प्रद्रुतात्मा । उद्यद्धासः कदाचित् कुहचिदपि रुदन् क्वापि गर्जन् प्रगाय- न्नुन्मादीव प्रनृत्यन्नयि कुरु करुणां लोकबाह्यश्चरेयम् ॥5॥ भूतान्येतानि भूतात्मकमपि सकलं पक्षिमत्स्यान् मृगादीन् मर्त्यान् मित्राणि शत्रूनपि यमितमतिस्त्वन्मयान्यानमानि । त्वत्सेवायां हि सिद्ध्येन्मम तव कृपया भक्तिदार्ढ्यं विराग- स्त्वत्तत्त्वस्यावबोधोऽपि च भुवनपते यत्नभेदं विनैव ॥6॥ नो मुह्यन् क्षुत्तृडाद्यैर्भवसरणिभवैस्त्वन्निलीनाशयत्वा- च्चिंतासातत्यशाली निमिषलवमपि त्वत्पदादप्रकंपः । इष्टानिष्टेषु तुष्टिव्यसनविरहितो मायिकत्वावबोधा- ज्ज्योत्स्नाभिस्त्वन्नखेंदोरधिकशिशिरितेनात्मना संचरेयम् ॥7॥ भूतेष्वेषु त्वदैक्यस्मृतिसमधिगतौ नाधिकारोऽधुना चे- त्त्वत्प्रेम त्वत्कमैत्री जडमतिषु कृपा द्विट्सु भूयादुपेक्षा । अर्चायां वा समर्चाकुतुकमुरुतरश्रद्धया वर्धतां मे त्वत्संसेवी तथापि द्रुतमुपलभते भक्तलोकोत्तमत्वम् ॥8॥ आवृत्य त्वत्स्वरूपं क्षितिजलमरुदाद्यात्मना विक्षिपंती जीवान् भूयिष्ठकर्मावलिविवशगतीन् दुःखजाले क्षिपंती । त्वन्माया माभिभून्मामयि भुवनपते कल्पते तत्प्रशांत्यै त्वत्पादे भक्तिरेवेत्यवददयि विभो सिद्धयोगी प्रबुद्धः ॥9॥ दुःखान्यालोक्य जंतुष्वलमुदितविवेकोऽहमाचार्यवर्या- ल्लब्ध्वा त्वद्रूपतत्त्वं गुणचरितकथाद्युद्भवद्भक्तिभूमा । मायामेनां तरित्वा परमसुखमये त्वत्पदे मोदिताहे तस्यायं पूर्वरंगः पवनपुरपते नाशयाशेषरोगान् ॥10॥