Narayaniyam Dashaka 67 (नारायणीयं दशक 67)

नारायणीयं दशक 67 (Narayaniyam Dashaka 67) स्फुरत्परानंदरसात्मकेन त्वया समासादितभोगलीलाः । असीममानंदभरं प्रपन्ना महांतमापुर्मदमंबुजाक्ष्यः ॥1॥ निलीयतेऽसौ मयि मय्यमायं रमापतिर्विश्वमनोभिरामः । इति स्म सर्वाः कलिताभिमाना निरीक्ष्य गोविंद् तिरोहितोऽभूः ॥2॥ राधाभिधां तावदजातगर्वामतिप्रियां गोपवधूं मुरारे । भवानुपादाय गतो विदूरं तया सह स्वैरविहारकारी ॥3॥ तिरोहितेऽथ त्वयि जाततापाः समं समेताः कमलायताक्ष्यः । वने वने त्वां परिमार्गयंत्यो विषादमापुर्भगवन्नपारम् ॥4॥ हा चूत हा चंपक कर्णिकार हा मल्लिके मालति बालवल्यः । किं वीक्षितो नो हृदयैकचोरः इत्यादि तास्त्वत्प्रवणा विलेपुः ॥5॥ निरीक्षितोऽयं सखि पंकजाक्षः पुरो ममेत्याकुलमालपंती । त्वां भावनाचक्षुषि वीक्ष्य काचित्तापं सखीनां द्विगुणीचकार ॥6॥ त्वदात्मिकास्ता यमुनातटांते तवानुचक्रुः किल चेष्टितानि । विचित्य भूयोऽपि तथैव मानात्त्वया विमुक्तां ददृशुश्च राधाम् ॥7॥ ततः समं ता विपिने समंतात्तमोवतारावधि मार्गयंत्यः । पुनर्विमिश्रा यमुनातटांते भृशं विलेपुश्च जगुर्गुणांस्ते ॥8॥ तथा व्यथासंकुलमानसानां व्रजांगनानां करुणैकसिंधो । जगत्त्रयीमोहनमोहनात्मा त्वं प्रादुरासीरयि मंदहासी ॥9॥ संदिग्धसंदर्शनमात्मकांतं त्वां वीक्ष्य तन्व्यः सहसा तदानीम् । किं किं न चक्रुः प्रमदातिभारात् स त्वं गदात् पालय मारुतेश ॥10॥