Narayaniyam Dashaka 48 (नारायणीयं दशक 48)

नारायणीयं दशक 48 (Narayaniyam Dashaka 48) मुदा सुरौघैस्त्वमुदारसम्मदै- रुदीर्य दामोदर इत्यभिष्टुतः । मृदुदरः स्वैरमुलूखले लग- न्नदूरतो द्वौ ककुभावुदैक्षथाः ॥1॥ कुबेरसूनुर्नलकूबराभिधः परो मणिग्रीव इति प्रथां गतः । महेशसेवाधिगतश्रियोन्मदौ चिरं किल त्वद्विमुखावखेलताम् ॥2॥ सुरापगायां किल तौ मदोत्कटौ सुरापगायद्बहुयौवतावृतौ । विवाससौ केलिपरौ स नारदो भवत्पदैकप्रवणो निरैक्षत ॥3॥ भिया प्रियालोकमुपात्तवाससं पुरो निरीक्ष्यापि मदांधचेतसौ । इमौ भवद्भक्त्युपशांतिसिद्धये मुनिर्जगौ शांतिमृते कुतः सुखम् ॥4॥ युवामवाप्तौ ककुभात्मतां चिरं हरिं निरीक्ष्याथ पदं स्वमाप्नुतम् । इतीरेतौ तौ भवदीक्षणस्पृहां गतौ व्रजांते ककुभौ बभूवतुः ॥5॥ अतंद्रमिंद्रद्रुयुगं तथाविधं समेयुषा मंथरगामिना त्वया । तिरायितोलूखलरोधनिर्धुतौ चिराय जीर्णौ परिपातितौ तरू ॥6॥ अभाजि शाखिद्वितयं यदा त्वया तदैव तद्गर्भतलान्निरेयुषा । महात्विषा यक्षयुगेन तत्क्षणा- दभाजि गोविंद भवानपि स्तवैः ॥7॥ इहान्यभक्तोऽपि समेष्यति क्रमात् भवंतमेतौ खलु रुद्रसेवकौ । मुनिप्रसादाद्भव्दंघ्रिमागतौ गतौ वृणानौ खलु भक्तिमुत्तमाम् ॥8॥ ततस्तरूद्दारणदारुणारव- प्रकंपिसंपातिनि गोपमंडले । विलज्जितत्वज्जननीमुखेक्षिणा व्यमोक्षि नंदेन भवान् विमोक्षदः ॥9॥ महीरुहोर्मध्यगतो बतार्भको हरेः प्रभावादपरिक्षतोऽधुना । इति ब्रुवाणैर्गमितो गृहं भवान् मरुत्पुराधीश्वर पाहि मां गदात् ॥10॥