Avadash aarya Stuti (द्वादश आर्य स्तुति)

द्वादश आर्य स्तुति (Avadash aarya Stuti) उद्यन्नद्यविवस्वानारोहन्नुत्तरां दिवं देवः । हृद्रोगं मम सूर्यो हरिमाणं चाऽऽशु नाशयतु ॥ 1 ॥ निमिषार्धेनैकेन द्वे च शते द्वे सहस्रे द्वे । क्रममाण योजनानां नमोऽस्तु ते नलिननाथाय ॥ 2 ॥ कर्मज्ञानखदशकं मनश्च जीव इति विश्वसर्गाय । द्वादशधा यो विचरति स द्वादशमूर्तिरस्तु मोदाय ॥ 3 ॥ त्वं हि यजूऋक्सामः त्वमागमस्त्वं वषट्कारः । त्वं विश्वं त्वं हंसः त्वं भानो परमहंसश्च ॥ 4 ॥ शिवरूपात् ज्ञानमहं त्वत्तो मुक्तिं जनार्दनाकारात् । शिखिरूपादैश्वर्यं त्वत्तश्चारोग्यमिच्छामि ॥ 5 ॥ त्वचि दोषा दृशि दोषाः हृदि दोषा येऽखिलेन्द्रियजदोषाः । तान् पूषा हतदोषः किञ्चिद्रोषाग्निना दहतु ॥ 6 ॥ धर्मार्थकाममोक्षप्रतिरोधानुग्रतापवेगकरान् । बन्दीकृतेन्द्रियगणान् गदान् विखण्डयतु चण्डांशुः ॥ 7 ॥ येन विनेदं तिमिरं जगदेत्य ग्रसति चरमचरमखिलम् । धृतबोधं तं नलिनीभर्तारं हर्तारमापदामीडे ॥ 8 ॥ यस्य सहस्राभीशोरभीशु लेशो हिमांशुबिम्बगतः । भासयति नक्तमखिलं भेदयतु विपद्गणानरुणः ॥ 9 ॥ तिमिरमिव नेत्रतिमिरं पटलमिवाऽशेषरोगपटलं नः । काशमिवाधिनिकायं कालपिता रोगयुक्ततां हरतात् ॥ 10 ॥ वाताश्मरीगदार्शस्त्वग्दोषमहोदरप्रमेहांश्च । ग्रहणीभगन्धराख्या महतीस्त्वं मे रुजो हंसि ॥ 11 ॥ त्वं माता त्वं शरणं त्वं धाता त्वं धनं त्वमाचार्यः । त्वं त्राता त्वं हर्ता विपदामर्क प्रसीद मम भानो ॥ 12 ॥ इत्यार्याद्वादशकं साम्बस्य पुरो नभःस्थलात्पतितम् । पठतां भाग्यसमृद्धिः समस्तरोगक्षयश्च स्यात् ॥ 13 ॥ इति श्रीसाम्बकृतद्वादशार्यासूर्यस्तुतिः ।