Shri Shiv Sukti (श्रीशिवसूक्ति)

श्रीशिवसूक्ति (Shri Shiv Sukti) जय जय हे शिव दर्पकदाहक दैत्यविघातक भूतपते दशमुखनायक शायकदायक कालभयानक भक्तगते। त्रिभुवनकारकधारकमारक संसृतिकारक धीरमते हरिगुणगायक ताण्डवनायक मोशक्षवि धायक योगरते||१॥ शिशिरकिरणधारी शैलबालाविहारी भवजलनिधितारी योगिहत्यदचारी । शम्ननजभयहारी प्रेतभूमिप्रचारी कृपयतु मयि देवः कोऽपि संहारकारी॥ २॥* यः शङ्करोऽपि प्रणयं करोति स्थाणुस्तथा यः परपूरुषो5पि। उपागृहीतोऽप्यनुमागृहीतः पायादपायात्स दिनः स्वयभ्भूः॥३॥ मूर्द्धप्रोद्धासिगड़ेक्षणगिरितनयादु:खनि: भ्रासपात- स्फायन्मालिन्यरेखाछविरिव गरलं राजते यस्य कण्ठे। सोऽयं कारुण्यसिन्धु: सुरवरमुनिभिः स्तूयमानो वरेण्यो नित्यं पायादपायात्सततशिब्करः श्रः किधर माम् ॥।४॥* कि सुपौऽसि किमाकुलोऽसि जगतः सृष्टस्य रक्षाविधौ कि वा निष्करूणोऽसि नूनमथवा क्षीबः स्वतन्ऽसि किम् । च्छि वा मादृशनिःशरण्यकृपणाभाग्यैर5्चजाडगसोि स्वामिन्यन्न शृणोषि मे विलपितं चन् ्नोत्तर यच्छसि कुन्दडइन्दुदरगौरसुन्द्रं अम्बिकापतिमभीछ सिद्द्धिदम् | कारुणीककलकजझ्जञलोचनं नौमि शङ्करमनङ्धमोचनम् ॥६॥ पलं धर्पतरोर्सिवेकजलधेः पृणेन्दुमानन्ददं वैराग्याम्बुजभास्करं हाधघनध्वान्तापदहं तापहम् । मोहाम्भोधरपुगपाटनविधौ श्वासं भवं शङ्करं वन्दे ब्रह्मकुलं कलद्भशमनं श्रीरामभूपप्रियम् ॥७॥ कदा द्वेत॑ पप्यन्नखिलमपि सत्यं शिवमयं महावाक्यार्थानामवगतसमणभ्यासवशत: | गतद्वैताभावः शिव शिवं शिवेत्येव विलपन् मुनिन व्यामोहं भजति गुरुदीश्चाश्चत्तततमाः॥ ८ ॥ त्राता यत्र न कश्चिदस्ति विषमे तत्र प्रहर्तुं. पथि दरोग्धारो यदि जाग्रति प्रतिविधिः कस्तत्र शक्यक्रियः। यत्र त्वं करुणार्णवस्त्रिभुवनत्राणप्रवीणः प्रभु स्तत्रापि प्रहरन्ति चेत् परिभवः कस्यैष गर्हावबहः॥९॥ अज्ञानान्धमबान्धवं कवलितं रश्चोभिरक्षाभिधेः क्षिप्तं मोहमदान्धकूपकुहरे दुहैदभिराभ्यन्तैः। क्रन्दम्तं श्ररणागतं गतधृतिं सर्वापदामास्पदं मा मा मुद महेश पेशलदृशा सत्रासप्राश्चासय॥ ९०॥ कदा वबाराणस्याममरतटिनीरौधसि वसन् सानः कौपीनं शिरसि निदधानोऽद्चलिपुटम् । अये गौरीनाथ त्रिपुरहर शम्भो त्रिनयन प्रसीदेत्याक्रोष्न् निमिषमिव नेष्यामि दिवसान् ॥१९॥ कदा वाराणस्यां विमलतटिनीतीरपुलिने चरन्तं भूतेशं गणपतिभवान्यादिसहितम्। अये शम्भो स्वामिन् मधुरडमरूवादन विभो प्रसीदेत्याक्रोशन् निमिषमिव नेष्यामि दिवसान् ॥ १२॥ कल्पान्तक्रूरकेलिः क्रतुकदनकरः कुन्दकर्पूरकान्तिः क्रीडन्कैलासकूटे कलितकुमुदिनीकामुकः कान्तकायः । कङ्कालक्रीडनोत्कः कलितकलकलः कालकालीकलत्रः कालिन्दीकालकण्ठः कलयतु कुशलं कोऽपि कापालिकः कौ ॥ १३॥ स्फुरत्स्फारज्योत्स्नाधवलिततले क्रापि पुलिने सुखासीनाः शान्तध्वनिषु रजनीषु द्युसरितः । भवाभोगोद्विग्नाः शिव शिव शिवेत्यार्तवचसा इत्यक्षरद्वयविपर्ययकेलिशील किं नाम कुर्वति नमो न मनः करोषि ॥ १५॥