Narayaniyam Dashaka 52 (नारायणीयं दशक 52)

नारायणीयं दशक 52 (Narayaniyam Dashaka 52) अन्यावतारनिकरेष्वनिरीक्षितं ते भूमातिरेकमभिवीक्ष्य तदाघमोक्षे । ब्रह्मा परीक्षितुमनाः स परोक्षभावं निन्येऽथ वत्सकगणान् प्रवितत्य मायाम् ॥1॥ वत्सानवीक्ष्य विवशे पशुपोत्करे ता- नानेतुकाम इव धातृमतानुवर्ती । त्वं सामिभुक्तकबलो गतवांस्तदानीं भुक्तांस्तिरोऽधित सरोजभवः कुमारान् ॥2॥ वत्सायितस्तदनु गोपगणायितस्त्वं शिक्यादिभांडमुरलीगवलादिरूपः । प्राग्वद्विहृत्य विपिनेषु चिराय सायं त्वं माययाऽथ बहुधा व्रजमाययाथ ॥3॥ त्वामेव शिक्यगवलादिमयं दधानो भूयस्त्वमेव पशुवत्सकबालरूपः । गोरूपिणीभिरपि गोपवधूमयीभि- रासादितोऽसि जननीभिरतिप्रहर्षात् ॥4॥ जीवं हि कंचिदभिमानवशात्स्वकीयं मत्वा तनूज इति रागभरं वहंत्यः । आत्मानमेव तु भवंतमवाप्य सूनुं प्रीतिं ययुर्न कियतीं वनिताश्च गावः ॥5॥ एवं प्रतिक्षणविजृंभितहर्षभार- निश्शेषगोपगणलालितभूरिमूर्तिम् । त्वामग्रजोऽपि बुबुधे किल वत्सरांते ब्रह्मात्मनोरपि महान् युवयोर्विशेषः ॥6॥ वर्षावधौ नवपुरातनवत्सपालान् दृष्ट्वा विवेकमसृणे द्रुहिणे विमूढे । प्रादीदृशः प्रतिनवान् मकुटांगदादि भूषांश्चतुर्भुजयुजः सजलांबुदाभान् ॥7॥ प्रत्येकमेव कमलापरिलालितांगान् भोगींद्रभोगशयनान् नयनाभिरामान् । लीलानिमीलितदृशः सनकादियोगि- व्यासेवितान् कमलभूर्भवतो ददर्श ॥8॥ नारायणाकृतिमसंख्यतमां निरीक्ष्य सर्वत्र सेवकमपि स्वमवेक्ष्य धाता । मायानिमग्नहृदयो विमुमोह याव- देको बभूविथ तदा कबलार्धपाणिः ॥9॥ नश्यन्मदे तदनु विश्वपतिं मुहुस्त्वां नत्वा च नूतवति धातरि धाम याते । पोतैः समं प्रमुदितैः प्रविशन् निकेतं वातालयाधिप विभो परिपाहि रोगात् ॥10॥