Narayaniyam Dashaka 79 (नारायणीयं दशक 79)

नारायणीयं दशक 79 (Narayaniyam Dashaka 79) बलसमेतबलानुगतो भवान् पुरमगाहत भीष्मकमानितः । द्विजसुतं त्वदुपागमवादिनं धृतरसा तरसा प्रणनाम सा ॥1॥ भुवनकांतमवेक्ष्य भवद्वपुर्नृपसुतस्य निशम्य च चेष्टितम् । विपुलखेदजुषां पुरवासिनां सरुदितैरुदितैरगमन्निशा ॥2॥ तदनु वंदितुमिंदुमुखी शिवां विहितमंगलभूषणभासुरा । निरगमत् भवदर्पितजीविता स्वपुरतः पुरतः सुभटावृता ॥3॥ कुलवधूभिरुपेत्य कुमारिका गिरिसुतां परिपूज्य च सादरम् । मुहुरयाचत तत्पदपंकजे निपतिता पतितां तव केवलम् ॥4॥ समवलोककुतूहलसंकुले नृपकुले निभृतं त्वयि च स्थिते । नृपसुता निरगाद्गिरिजालयात् सुरुचिरं रुचिरंजितदिङ्मुखा ॥5॥ भुवनमोहनरूपरुचा तदा विवशिताखिलराजकदंबया । त्वमपि देव कटाक्षविमोक्षणैः प्रमदया मदयांचकृषे मनाक् ॥6॥ क्वनु गमिष्यसि चंद्रमुखीति तां सरसमेत्य करेण हरन् क्षणात् । समधिरोप्य रथं त्वमपाहृथा भुवि ततो विततो निनदो द्विषाम् ॥7॥ क्व नु गतः पशुपाल इति क्रुधा कृतरणा यदुभिश्च जिता नृपाः । न तु भवानुदचाल्यत तैरहो पिशुनकैः शुनकैरिव केसरी ॥8॥ तदनु रुक्मिणमागतमाहवे वधमुपेक्ष्य निबध्य विरूपयन् । हृतमदं परिमुच्य बलोक्तिभिः पुरमया रमया सह कांतया ॥9॥ नवसमागमलज्जितमानसां प्रणयकौतुकजृंभितमन्मथाम् । अरमयः खलु नाथ यथासुखं रहसि तां हसितांशुलसन्मुखीम् ॥10॥ विविधनर्मभिरेवमहर्निशं प्रमदमाकलयन् पुनरेकदा । ऋजुमतेः किल वक्रगिरा भवान् वरतनोरतनोदतिलोलताम् ॥11॥ तदधिकैरथ लालनकौशलैः प्रणयिनीमधिकं सुखयन्निमाम् । अयि मुकुंद भवच्चरितानि नः प्रगदतां गदतांतिमपाकुरु ॥12॥