Narayaniyam Dashaka 43 (नारायणीयं दशक 43)

नारायणीयं दशक 43 (Narayaniyam Dashaka 43) त्वामेकदा गुरुमरुत्पुरनाथ वोढुं गाढाधिरूढगरिमाणमपारयंती । माता निधाय शयने किमिदं बतेति ध्यायंत्यचेष्टत गृहेषु निविष्टशंका ॥1॥ तावद्विदूरमुपकर्णितघोरघोष- व्याजृंभिपांसुपटलीपरिपूरिताशः । वात्यावपुस्स किल दैत्यवरस्तृणाव- र्ताख्यो जहार जनमानसहारिणं त्वाम् ॥2॥ उद्दामपांसुतिमिराहतदृष्टिपाते द्रष्टुं किमप्यकुशले पशुपाललोके । हा बालकस्य किमिति त्वदुपांतमाप्ता माता भवंतमविलोक्य भृशं रुरोद ॥3॥ तावत् स दानववरोऽपि च दीनमूर्ति- र्भावत्कभारपरिधारणलूनवेगः । संकोचमाप तदनु क्षतपांसुघोषे घोषे व्यतायत भवज्जननीनिनादः ॥4॥ रोदोपकर्णनवशादुपगम्य गेहं क्रंदत्सु नंदमुखगोपकुलेषु दीनः । त्वां दानवस्त्वखिलमुक्तिकरं मुमुक्षु- स्त्वय्यप्रमुंचति पपात वियत्प्रदेशात् ॥5॥ रोदाकुलास्तदनु गोपगणा बहिष्ठ- पाषाणपृष्ठभुवि देहमतिस्थविष्ठम् । प्रैक्षंत हंत निपतंतममुष्य वक्ष- स्यक्षीणमेव च भवंतमलं हसंतम् ॥6॥ ग्रावप्रपातपरिपिष्टगरिष्ठदेह- भ्रष्टासुदुष्टदनुजोपरि धृष्टहासम् । आघ्नानमंबुजकरेण भवंतमेत्य गोपा दधुर्गिरिवरादिव नीलरत्नम् ॥7॥ एकैकमाशु परिगृह्य निकामनंद- न्नंदादिगोपपरिरब्धविचुंबितांगम् । आदातुकामपरिशंकितगोपनारी- हस्तांबुजप्रपतितं प्रणुमो भवंतम् ॥8॥ भूयोऽपि किन्नु कृणुमः प्रणतार्तिहारी गोविंद एव परिपालयतात् सुतं नः । इत्यादि मातरपितृप्रमुखैस्तदानीं संप्रार्थितस्त्वदवनाय विभो त्वमेव ॥9॥ वातात्मकं दनुजमेवमयि प्रधून्वन् वातोद्भवान् मम गदान् किमु नो धुनोषि । किं वा करोमि पुनरप्यनिलालयेश निश्शेषरोगशमनं मुहुरर्थये त्वाम् ॥10॥