Narayaniyam Dashaka 32 (नारायणीयं दशक 32)

नारायणीयं दशक 32 (Narayaniyam Dashaka 32) पुरा हयग्रीवमहासुरेण षष्ठांतरांतोद्यदकांडकल्पे । निद्रोन्मुखब्रह्ममुखात् हृतेषु वेदेष्वधित्सः किल मत्स्यरूपम् ॥1॥ सत्यव्रतस्य द्रमिलाधिभर्तुर्नदीजले तर्पयतस्तदानीम् । करांजलौ संज्वलिताकृतिस्त्वमदृश्यथाः कश्चन बालमीनः ॥2॥ क्षिप्तं जले त्वां चकितं विलोक्य निन्येऽंबुपात्रेण मुनिः स्वगेहम् । स्वल्पैरहोभिः कलशीं च कूपं वापीं सरश्चानशिषे विभो त्वम् ॥3॥ योगप्रभावाद्भवदाज्ञयैव नीतस्ततस्त्वं मुनिना पयोधिम् । पृष्टोऽमुना कल्पदिदृक्षुमेनं सप्ताहमास्वेति वदन्नयासीः ॥4॥ प्राप्ते त्वदुक्तेऽहनि वारिधारापरिप्लुते भूमितले मुनींद्रः । सप्तर्षिभिः सार्धमपारवारिण्युद्घूर्णमानः शरणं ययौ त्वाम् ॥5॥ धरां त्वदादेशकरीमवाप्तां नौरूपिणीमारुरुहुस्तदा ते तत्कंपकंप्रेषु च तेषु भूयस्त्वमंबुधेराविरभूर्महीयान् ॥6॥ झषाकृतिं योजनलक्षदीर्घां दधानमुच्चैस्तरतेजसं त्वाम् । निरीक्ष्य तुष्टा मुनयस्त्वदुक्त्या त्वत्तुंगशृंगे तरणिं बबंधुः ॥7॥ आकृष्टनौको मुनिमंडलाय प्रदर्शयन् विश्वजगद्विभागान् । संस्तूयमानो नृवरेण तेन ज्ञानं परं चोपदिशन्नचारीः ॥8॥ कल्पावधौ सप्तमुनीन् पुरोवत् प्रस्थाप्य सत्यव्रतभूमिपं तम् । वैवस्वताख्यं मनुमादधानः क्रोधाद् हयग्रीवमभिद्रुतोऽभूः ॥9॥ स्वतुंगशृंगक्षतवक्षसं तं निपात्य दैत्यं निगमान् गृहीत्वा । विरिंचये प्रीतहृदे ददानः प्रभंजनागारपते प्रपायाः ॥10॥