Narayaniyam Dashaka 25 (नारायणीयं दशक 25)

नारायणीयं दशक 25 (Narayaniyam Dashaka 25) स्तंभे घट्टयतो हिरण्यकशिपोः कर्णौ समाचूर्णय- न्नाघूर्णज्जगदंडकुंडकुहरो घोरस्तवाभूद्रवः । श्रुत्वा यं किल दैत्यराजहृदये पूर्वं कदाप्यश्रुतं कंपः कश्चन संपपात चलितोऽप्यंभोजभूर्विष्टरात् ॥1॥ दैत्ये दिक्षु विसृष्टचक्षुषि महासंरंभिणि स्तंभतः संभूतं न मृगात्मकं न मनुजाकारं वपुस्ते विभो । किं किं भीषणमेतदद्भुतमिति व्युद्भ्रांतचित्तेऽसुरे विस्फूर्ज्जद्धवलोग्ररोमविकसद्वर्ष्मा समाजृंभथाः ॥2॥ तप्तस्वर्णसवर्णघूर्णदतिरूक्षाक्षं सटाकेसर- प्रोत्कंपप्रनिकुंबितांबरमहो जीयात्तवेदं वपुः । व्यात्तव्याप्तमहादरीसखमुखं खड्गोग्रवल्गन्महा- जिह्वानिर्गमदृश्यमानसुमहादंष्ट्रायुगोड्डामरम् ॥3॥ उत्सर्पद्वलिभंगभीषणहनु ह्रस्वस्थवीयस्तर- ग्रीवं पीवरदोश्शतोद्गतनखक्रूरांशुदूरोल्बणम् । व्योमोल्लंघि घनाघनोपमघनप्रध्वाननिर्धावित- स्पर्धालुप्रकरं नमामि भवतस्तन्नारसिंहं वपुः ॥4॥ नूनं विष्णुरयं निहन्म्यमुमिति भ्राम्यद्गदाभीषणं दैत्येंद्रं समुपाद्रवंतमधृथा दोर्भ्यां पृथुभ्याममुम् । वीरो निर्गलितोऽथ खड्गफलकौ गृह्णन्विचित्रश्रमान् व्यावृण्वन् पुनरापपात भुवनग्रासोद्यतं त्वामहो ॥5॥ भ्राम्यंतं दितिजाधमं पुनरपि प्रोद्गृह्य दोर्भ्यां जवात् द्वारेऽथोरुयुगे निपात्य नखरान् व्युत्खाय वक्षोभुवि । निर्भिंदन्नधिगर्भनिर्भरगलद्रक्तांबु बद्धोत्सवं पायं पायमुदैरयो बहु जगत्संहारिसिंहारवान् ॥6॥ त्यक्त्वा तं हतमाशु रक्तलहरीसिक्तोन्नमद्वर्ष्मणि प्रत्युत्पत्य समस्तदैत्यपटलीं चाखाद्यमाने त्वयि । भ्राम्यद्भूमि विकंपितांबुधिकुलं व्यालोलशैलोत्करं प्रोत्सर्पत्खचरं चराचरमहो दुःस्थामवस्थां दधौ ॥7॥ तावन्मांसवपाकरालवपुषं घोरांत्रमालाधरं त्वां मध्येसभमिद्धकोपमुषितं दुर्वारगुर्वारवम् । अभ्येतुं न शशाक कोपि भुवने दूरे स्थिता भीरवः सर्वे शर्वविरिंचवासवमुखाः प्रत्येकमस्तोषत ॥8॥ भूयोऽप्यक्षतरोषधाम्नि भवति ब्रह्माज्ञया बालके प्रह्लादे पदयोर्नमत्यपभये कारुण्यभाराकुलः । शांतस्त्वं करमस्य मूर्ध्नि समधाः स्तोत्रैरथोद्गायत- स्तस्याकामधियोऽपि तेनिथ वरं लोकाय चानुग्रहम् ॥9॥ एवं नाटितरौद्रचेष्टित विभो श्रीतापनीयाभिध- श्रुत्यंतस्फ़उटगीतसर्वमहिमन्नत्यंतशुद्धाकृते । तत्तादृङ्निखिलोत्तरं पुनरहो कस्त्वां परो लंघयेत् प्रह्लादप्रिय हे मरुत्पुरपते सर्वामयात्पाहि माम् ॥10॥