Narayaniyam Dashaka 26 (नारायणीयं दशक 26)

नारायणीयं दशक 26 (Narayaniyam Dashaka 26) इंद्रद्युम्नः पांड्यखंडाधिराज- स्त्वद्भक्तात्मा चंदनाद्रौ कदाचित् । त्वत् सेवायां मग्नधीरालुलोके नैवागस्त्यं प्राप्तमातिथ्यकामम् ॥1॥ कुंभोद्भूतिः संभृतक्रोधभारः स्तब्धात्मा त्वं हस्तिभूयं भजेति । शप्त्वाऽथैनं प्रत्यगात् सोऽपि लेभे हस्तींद्रत्वं त्वत्स्मृतिव्यक्तिधन्यम् ॥2॥ दग्धांभोधेर्मध्यभाजि त्रिकूटे क्रीडंछैले यूथपोऽयं वशाभिः । सर्वान् जंतूनत्यवर्तिष्ट शक्त्या त्वद्भक्तानां कुत्र नोत्कर्षलाभः ॥3॥ स्वेन स्थेम्ना दिव्यदेशत्वशक्त्या सोऽयं खेदानप्रजानन् कदाचित् । शैलप्रांते घर्मतांतः सरस्यां यूथैस्सार्धं त्वत्प्रणुन्नोऽभिरेमे ॥4॥ हूहूस्तावद्देवलस्यापि शापात् ग्राहीभूतस्तज्जले बर्तमानः । जग्राहैनं हस्तिनं पाददेशे शांत्यर्थं हि श्रांतिदोऽसि स्वकानाम् ॥5॥ त्वत्सेवाया वैभवात् दुर्निरोधं युध्यंतं तं वत्सराणां सहस्रम् । प्राप्ते काले त्वत्पदैकाग्र्यसिध्यै नक्राक्रांतं हस्तिवर्यं व्यधास्त्वम् ॥6॥ आर्तिव्यक्तप्राक्तनज्ञानभक्तिः शुंडोत्क्षिप्तैः पुंडरीकैः समर्चन् । पूर्वाभ्यस्तं निर्विशेषात्मनिष्ठं स्तोत्रं श्रेष्ठं सोऽन्वगादीत् परात्मन् ॥7॥ श्रुत्वा स्तोत्रं निर्गुणस्थं समस्तं ब्रह्मेशाद्यैर्नाहमित्यप्रयाते । सर्वात्मा त्वं भूरिकारुण्यवेगात् तार्क्ष्यारूढः प्रेक्षितोऽभूः पुरस्तात् ॥8॥ हस्तींद्रं तं हस्तपद्मेन धृत्वा चक्रेण त्वं नक्रवर्यं व्यदारीः । गंधर्वेऽस्मिन् मुक्तशापे स हस्ती त्वत्सारूप्यं प्राप्य देदीप्यते स्म ॥9॥ एतद्वृत्तं त्वां च मां च प्रगे यो गायेत्सोऽयं भूयसे श्रेयसे स्यात् । इत्युक्त्वैनं तेन सार्धं गतस्त्वं धिष्ण्यं विष्णो पाहि वातालयेश ॥10॥