Narayaniyam Dashaka 62 (नारायणीयं दशक 62)

नारायणीयं दशक 62 (Narayaniyam Dashaka 62) कदाचिद्गोपालान् विहितमखसंभारविभवान् निरीक्ष्य त्वं शौरे मघवमदमुद्ध्वंसितुमनाः । विजानन्नप्येतान् विनयमृदु नंदादिपशुपा- नपृच्छः को वाऽयं जनक भवतामुद्यम इति ॥1॥ बभाषे नंदस्त्वां सुत ननु विधेयो मघवतो मखो वर्षे वर्षे सुखयति स वर्षेण पृथिवीम् । नृणां वर्षायत्तं निखिलमुपजीव्यं महितले विशेषादस्माकं तृणसलिलजीवा हि पशवः ॥2॥ इति श्रुत्वा वाचं पितुरयि भवानाह सरसं धिगेतन्नो सत्यं मघवजनिता वृष्टिरिति यत् । अदृष्टं जीवानां सृजति खलु वृष्टिं समुचितां महारण्ये वृक्षाः किमिव बलिमिंद्राय ददते ॥3॥ इदं तावत् सत्यं यदिह पशवो नः कुलधनं तदाजीव्यायासौ बलिरचलभर्त्रे समुचितः । सुरेभ्योऽप्युत्कृष्टा ननु धरणिदेवाः क्षितितले ततस्तेऽप्याराध्या इति जगदिथ त्वं निजजनान् ॥4॥ भवद्वाचं श्रुत्वा बहुमतियुतास्तेऽपि पशुपाः द्विजेंद्रानर्चंतो बलिमददुरुच्चैः क्षितिभृते । व्यधुः प्रादक्षिण्यं सुभृशमनमन्नादरयुता- स्त्वमादश्शैलात्मा बलिमखिलमाभीरपुरतः ॥5॥ अवोचश्चैवं तान् किमिह वितथं मे निगदितं गिरींद्रो नन्वेष स्वबलिमुपभुंक्ते स्ववपुषा । अयं गोत्रो गोत्रद्विषि च कुपिते रक्षितुमलं समस्तानित्युक्ता जहृषुरखिला गोकुलजुषः ॥6॥ परिप्रीता याताः खलु भवदुपेता व्रजजुषो व्रजं यावत्तावन्निजमखविभंगं निशमयन् । भवंतं जानन्नप्यधिकरजसाऽऽक्रांतहृदयो न सेहे देवेंद्रस्त्वदुपरचितात्मोन्नतिरपि ॥7॥ मनुष्यत्वं यातो मधुभिदपि देवेष्वविनयं विधत्ते चेन्नष्टस्त्रिदशसदसां कोऽपि महिमा । ततश्च ध्वंसिष्ये पशुपहतकस्य श्रियमिति प्रवृत्तस्त्वां जेतुं स किल मघवा दुर्मदनिधिः ॥8॥ त्वदावासं हंतुं प्रलयजलदानंबरभुवि प्रहिण्वन् बिभ्राण; कुलिशमयमभ्रेभगमनः । प्रतस्थेऽन्यैरंतर्दहनमरुदाद्यैविंहसितो भवन्माया नैव त्रिभुवनपते मोहयति कम् ॥9॥ सुरेंद्रः क्रुद्धश्चेत् द्विजकरुणया शैलकृपयाऽ- प्यनातंकोऽस्माकं नियत इति विश्वास्य पशुपान् । अहो किन्नायातो गिरिभिदिति संचिंत्य निवसन् मरुद्गेहाधीश प्रणुद मुरवैरिन् मम गदान् ॥10॥