Shri Venkateswara Prapatti (श्री वेङ्कटेश्वर प्रपत्ति)

श्री वेङ्कटेश्वर प्रपत्ति (Shri Venkateswara Prapatti) ईशानां जगतोऽस्य वेङ्कटपते र्विष्णोः परां प्रेयसीं तद्वक्षःस्थल नित्यवासरसिकां तत्-क्षान्ति संवर्धिनीम् । पद्मालङ्कृत पाणिपल्लवयुगां पद्मासनस्थां श्रियं वात्सल्यादि गुणोज्ज्वलां भगवतीं वन्दे जगन्मातरम् ॥ श्रीमन् कृपाजलनिधे कृतसर्वलोक सर्वज्ञ शक्त नतवत्सल सर्वशेषिन् । स्वामिन् सुशील सुल भाश्रित पारिजात श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥ 2 ॥ आनूपुरार्चित सुजात सुगन्धि पुष्प सौरभ्य सौरभकरौ समसन्निवेशौ । सौम्यौ सदानुभनेऽपि नवानुभाव्यौ श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये ॥ 3 ॥ सद्योविकासि समुदित्त्वर सान्द्रराग सौरभ्यनिर्भर सरोरुह साम्यवार्ताम् । सम्यक्षु साहसपदेषु विलेखयन्तौ श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये ॥ 4 ॥ रेखामय ध्वज सुधाकलशातपत्र वज्राङ्कुशाम्बुरुह कल्पक शङ्खचक्रैः । भव्यैरलङ्कृततलौ परतत्त्व चिह्नैः श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये ॥ 5 ॥ ताम्रोदरद्युति पराजित पद्मरागौ बाह्यैर्-महोभि रभिभूत महेन्द्रनीलौ । उद्य न्नखांशुभि रुदस्त शशाङ्क भासौ श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये ॥ 6 ॥ स प्रेमभीति कमलाकर पल्लवाभ्यां संवाहनेऽपि सपदि क्लम माधधानौ । कान्ता नवाङ्मानस गोचर सौकुमार्यौ श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये ॥ 7 ॥ लक्ष्मी मही तदनुरूप निजानुभाव नीलादि दिव्य महिषी करपल्लवानाम् । आरुण्य सङ्क्रमणतः किल सान्द्ररागौ श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये ॥ 8 ॥ नित्यानमद्विधि शिवादि किरीटकोटि प्रत्युप्त दीप्त नवरत्नमहः प्ररोहैः । नीराजनाविधि मुदार मुपादधानौ श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये ॥ 9 ॥ "विष्णोः पदे परम" इत्युदित प्रशंसौ यौ "मध्व उत्स" इति भोग्य तयाऽप्युपात्तौ । भूयस्तथेति तव पाणितल प्रदिष्टौ श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये ॥ 10 ॥ पार्थाय तत्-सदृश सारधिना त्वयैव यौ दर्शितौ स्वचरणौ शरणं व्रजेति । भूयोऽपि मह्य मिह तौ करदर्शितौ ते श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये ॥ 11 ॥ मन्मूर्थ्नि कालियफने विकटाटवीषु श्रीवेङ्कटाद्रि शिखरे शिरसि श्रुतीनाम् । चित्तेऽप्यनन्य मनसां सममाहितौ ते श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये ॥ 12 ॥ अम्लान हृष्य दवनीतल कीर्णपुष्पौ श्रीवेङ्कटाद्रि शिखराभरणाय-मानौ । आनन्दिताखिल मनो नयनौ तवै तौ श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये ॥ 13 ॥ प्रायः प्रपन्न जनता प्रथमावगाह्यौ मातुः स्तनाविव शिशो रमृतायमाणौ । प्राप्तौ परस्पर तुला मतुलान्तरौ ते श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये ॥ 14 ॥ सत्त्वोत्तरैः सतत सेव्यपदाम्बुजेन संसार तारक दयार्द्र दृगञ्चलेन । सौम्योपयन्तृ मुनिना मम दर्शितौ ते श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये ॥ 15 ॥ श्रीश श्रिया घटिकया त्वदुपाय भावे प्राप्येत्वयि स्वयमुपेय तया स्फुरन्त्या । नित्याश्रिताय निरवद्य गुणाय तुभ्यं स्यां किङ्करो वृषगिरीश न जातु मह्यम् ॥ 16 ॥ इति श्रीवेङ्कटेश प्रपत्तिः