Narayaniyam Dashaka 90 (नारायणीयं दशक 90)

नारायणीयं दशक 90 (Narayaniyam Dashaka 90) वृकभृगुमुनिमोहिन्यंबरीषादिवृत्ते- ष्वयि तव हि महत्त्वं सर्वशर्वादिजैत्रम् । स्थितमिह परमात्मन् निष्कलार्वागभिन्नं किमपि यदवभातं तद्धि रूपं तवैव ॥1॥ मूर्तित्रयेश्वरसदाशिवपंचकं यत् प्राहुः परात्मवपुरेव सदाशिवोऽस्मिन् । तत्रेश्वरस्तु स विकुंठपदस्त्वमेव त्रित्वं पुनर्भजसि सत्यपदे त्रिभागे ॥2॥ तत्रापि सात्त्विकतनुं तव विष्णुमाहु- र्धाता तु सत्त्वविरलो रजसैव पूर्णः । सत्त्वोत्कटत्वमपि चास्ति तमोविकार- चेष्टादिकंच तव शंकरनाम्नि मूर्तौ ॥3॥ तं च त्रिमूर्त्यतिगतं परपूरुषं त्वां शर्वात्मनापि खलु सर्वमयत्वहेतोः । शंसंत्युपासनविधौ तदपि स्वतस्तु त्वद्रूपमित्यतिदृढं बहु नः प्रमाणम् ॥4॥ श्रीशंकरोऽपि भगवान् सकलेषु ताव- त्त्वामेव मानयति यो न हि पक्षपाती । त्वन्निष्ठमेव स हि नामसहस्रकादि व्याख्यात् भवत्स्तुतिपरश्च गतिं गतोऽंते ॥5॥ मूर्तित्रयातिगमुवाच च मंत्रशास्त्र- स्यादौ कलायसुषमं सकलेश्वरं त्वाम् । ध्यानं च निष्कलमसौ प्रणवे खलूक्त्वा त्वामेव तत्र सकलं निजगाद नान्यम् ॥6॥ समस्तसारे च पुराणसंग्रहे विसंशयं त्वन्महिमैव वर्ण्यते । त्रिमूर्तियुक्सत्यपदत्रिभागतः परं पदं ते कथितं न शूलिनः ॥7॥ यत् ब्राह्मकल्प इह भागवतद्वितीय- स्कंधोदितं वपुरनावृतमीश धात्रे । तस्यैव नाम हरिशर्वमुखं जगाद श्रीमाधवः शिवपरोऽपि पुराणसारे ॥8॥ ये स्वप्रकृत्यनुगुणा गिरिशं भजंते तेषां फलं हि दृढयैव तदीयभक्त्या। व्यासो हि तेन कृतवानधिकारिहेतोः स्कंदादिकेषु तव हानिवचोऽर्थवादैः ॥9॥ भूतार्थकीर्तिरनुवादविरुद्धवादौ त्रेधार्थवादगतयः खलु रोचनार्थाः । स्कांदादिकेषु बहवोऽत्र विरुद्धवादा- स्त्वत्तामसत्वपरिभूत्युपशिक्षणाद्याः ॥10॥ यत् किंचिदप्यविदुषाऽपि विभो मयोक्तं तन्मंत्रशास्त्रवचनाद्यभिदृष्टमेव । व्यासोक्तिसारमयभागवतोपगीत क्लेशान् विधूय कुरु भक्तिभरं परात्मन् ॥11॥