Shata Rudriyam (शत रुद्रीयम्)

शत रुद्रीयम् (Shata Rudriyam) व्यास उवाच प्रजा पतीनां प्रथमं तेजसां पुरुषं प्रभुम् । भुवनं भूर्भुवं देवं सर्वलोकेश्वरं प्रभुम्॥ 1 ईशानां वरदं पार्थ दृष्णवानसि शङ्करम् । तं गच्च शरणं देवं वरदं भवनेश्वरम् ॥ 2 महादेवं महात्मान मीशानं जटिलं शिवम् । त्य्रक्षं महाभुजं रुद्रं शिखिनं चीरवासनम् ॥ 3 महादेवं हरं स्थाणुं वरदं भवनेश्वरम् । जगत्र्पाधानमधिकं जगत्प्रीतमधीश्वरम् ॥ 4 जगद्योनिं जगद्द्वीपं जयनं जगतो गतिम् । विश्वात्मानं विश्वसृजं विश्वमूर्तिं यशस्विनम् ॥ 5 विश्वेश्वरं विश्ववरं कर्माणामीश्वरं प्रभुम् । शम्भुं स्वयम्भुं भूतेशं भूतभव्यभवोद्भवम् ॥ 6 योगं योगेश्वरं शर्वं सर्वलोकेश्वरेश्वरम् । सर्वश्रेष्टं जगच्छ्रेष्टं वरिष्टं परमेष्ठिनम् ॥ 7 लोकत्रय विधातारमेकं लोकत्रयाश्रयम् । सुदुर्जयं जगन्नाथं जन्ममृत्यु जरातिगम् ॥ 8 ज्ञानात्मानां ज्ञानगम्यं ज्ञानश्रेष्ठं सुदर्विदम् । दातारं चैव भक्तानां प्रसादविहितान् वरान् ॥ 9 तस्य पारिषदा दिव्यारूपै र्नानाविधै र्विभोः । वामना जटिला मुण्डा ह्रस्वग्रीव महोदराः ॥ 10 महाकाया महोत्साहा महाकर्णास्तदा परे । आननैर्विकृतैः पादैः पार्थवेषैश्च वैकृतैः ॥ 11 ईदृशैस्स महादेवः पूज्यमानो महेश्वरः । सशिवस्तात तेजस्वी प्रसादाद्याति तेऽग्रतः ॥ 12 तस्मिन् घोरे सदा पार्थ सङ्ग्रामे रोमहर्षिणे । द्रौणिकर्ण कृपैर्गुप्तां महेष्वासैः प्रहारिभिः ॥ 13 कस्तां सेनां तदा पार्ध मनसापि प्रधर्षयेत् । ऋते देवान्महेष्वासाद्बहुरूपान्महेश्वरात् ॥ 14 प्थातुमुत्सहते कश्चिन्नतस्मिन्नग्रतः स्थिते । न हि भूतं समं तेन त्रिषु लोकेषु विद्यते ॥ 15 गन्धे नापि हि सङ्ग्रामे तस्य कृद्दस्य शत्रवः । विसञ्ज्ञा हत भूयिष्टा वेपन्तिच पतन्ति च ॥ 16 तस्मै नमस्तु कुर्वन्तो देवा स्तिष्ठन्ति वैदिवि । ये चान्ये मानवा लोके येच स्वर्गजितो नराः ॥ 17 ये भक्ता वरदं देवं शिवं रुद्रमुमापतिम् । इह लोके सुखं प्राप्यते यान्ति परमां गतिम् ॥ 18 नमस्कुरुष्व कौन्तेय तस्मै शान्ताय वै सदा । रुद्राय शितिकण्ठाय कनिष्ठाय सुवर्चसे ॥ 19 कपर्दिने करलाय हर्यक्षवरदायच । याम्यायरक्तकेशाय सद्वृत्ते शङ्करायच ॥ 20 काम्याय हरिनेत्राय स्थाणुवे पुरुषायच । हरिकेशाय मुण्डाय कनिष्ठाय सुवर्चसे ॥ 21 भास्कराय सुतीर्थाय देवदेवाय रंहसे । बहुरूपाय प्रियाय प्रियवाससे ॥ 22 उष्णीषिणे सुवक्त्राय सहस्राक्षाय मीडुषे । गिरीशीय सुशान्ताय पतये चीरवाससे ॥ 23 हिरण्यबाहवे राजन्नुग्राय पतयेदिशाम् । पर्जन्यपतयेचैव भूतानां पतये नमः ॥ 24 वृक्षाणां पतयेचैव गवां च पतये तथा । वृक्षैरावृत्तकायाय सेनान्ये मध्यमायच ॥ 25 स्रुवहस्ताय देवाय धन्विने भार्गवाय च । बहुरूपाय विश्वस्य पतये मुञ्जवाससे ॥ 26 सहस्रशिरसे चैव सहस्र नयनायच । सहस्रबाहवे चैव सहस्र चरणाय च ॥ 27 शरणं गच्छ कौन्तेय वरदं भुवनेश्वरम् । उमापतिं विरूपाक्षं दक्षं यज्ञनिबर्हणम् ॥ 28 प्रजानां पतिमव्यग्रं भूतानां पतिमव्ययम् । कपर्दिनं वृषावर्तं वृषनाभं वृषध्वजम् ॥ 29 वृषदर्पं वृषपतिं वृषशृङ्गं वृषर्षभम् । वृषाकं वृषभोदारं वृषभं वृषभेक्षणम् ॥ 30 वृषायुधं वृषशरं वृषभूतं महेश्वरम् । महोदरं महाकायं द्वीपचर्मनिवासिनम् ॥ 31 लोकेशं वरदं मुण्डं ब्राह्मण्यं ब्राह्मणप्रियम् । त्रिशूलपाणिं वरदं खड्गचर्मधरं शुभम् ॥ 32 पिनाकिनं खड्गधरं लोकानां पतिमीश्वरम् । प्रपद्ये शरणं देवं शरण्यं चीरवासनम् ॥ 33 नमस्तस्मै सुरेशाय यस्य वैश्रवणस्सखा । सुवाससे नमो नित्यं सुव्रताय सुधन्विने ॥ 34 धनुर्धराय देवाय प्रियधन्वाय धन्विने । धन्वन्तराय धनुषे धन्वाचार्याय ते नमः ॥ 35 उग्रायुधाय देवाय नमस्सुरवराय च । नमोऽस्तु बहुरूपाय नमस्ते बहुदन्विने ॥ 36 नमोऽस्तु स्थाणवे नित्यन्नमस्तस्मै सुधन्विने । नमोऽस्तु त्रिपुरघ्नाय भवघ्नाय च वै नमः ॥ 37 वनस्पतीनां पतये नराणां पतये नमः । मातॄणां पतये चैव गणानां पतये नमः ॥ 38 गवां च पतये नित्यं यज्ञानां पतये नमः । अपां च पतये नित्यं देवानां पतये नमः ॥ 39 पूष्णो दन्तविनाशाय त्र्यक्षाय वरदायच । हराय नीलकण्ठाय स्वर्णकेशाय वै नमः ॥ 40 ॐ शान्तिः ॐ शान्तिः ॐ शान्तिः