Narayaniyam Dashaka 65 (नारायणीयं दशक 65)

नारायणीयं दशक 65 (Narayaniyam Dashaka 65) गोपीजनाय कथितं नियमावसाने मारोत्सवं त्वमथ साधयितुं प्रवृत्तः । सांद्रेण चांद्रमहसा शिशिरीकृताशे प्रापूरयो मुरलिकां यमुनावनांते ॥1॥ सम्मूर्छनाभिरुदितस्वरमंडलाभिः सम्मूर्छयंतमखिलं भुवनांतरालम् । त्वद्वेणुनादमुपकर्ण्य विभो तरुण्य- स्तत्तादृशं कमपि चित्तविमोहमापुः ॥2॥ ता गेहकृत्यनिरतास्तनयप्रसक्ताः कांतोपसेवनपराश्च सरोरुहाक्ष्यः । सर्वं विसृज्य मुरलीरवमोहितास्ते कांतारदेशमयि कांततनो समेताः ॥3॥ काश्चिन्निजांगपरिभूषणमादधाना वेणुप्रणादमुपकर्ण्य कृतार्धभूषाः । त्वामागता ननु तथैव विभूषिताभ्य- स्ता एव संरुरुचिरे तव लोचनाय ॥4॥ हारं नितंबभुवि काचन धारयंती कांचीं च कंठभुवि देव समागता त्वाम् । हारित्वमात्मजघनस्य मुकुंद तुभ्यं व्यक्तं बभाष इव मुग्धमुखी विशेषात् ॥5॥ काचित् कुचे पुनरसज्जितकंचुलीका व्यामोहतः परवधूभिरलक्ष्यमाणा । त्वामाययौ निरुपमप्रणयातिभार- राज्याभिषेकविधये कलशीधरेव ॥6॥ काश्चित् गृहात् किल निरेतुमपारयंत्य- स्त्वामेव देव हृदये सुदृढं विभाव्य । देहं विधूय परचित्सुखरूपमेकं त्वामाविशन् परमिमा ननु धन्यधन्याः ॥7॥ जारात्मना न परमात्मतया स्मरंत्यो नार्यो गताः परमहंसगतिं क्षणेन । तं त्वां प्रकाशपरमात्मतनुं कथंचि- च्चित्ते वहन्नमृतमश्रममश्नुवीय ॥8॥ अभ्यागताभिरभितो व्रजसुंदरीभि- र्मुग्धस्मितार्द्रवदनः करुणावलोकी । निस्सीमकांतिजलधिस्त्वमवेक्ष्यमाणो विश्वैकहृद्य हर मे पवनेश रोगान् ॥9॥