Narayaniyam Dashaka 72 (नारायणीयं दशक 72)

नारायणीयं दशक 72 (Narayaniyam Dashaka 72) कंसोऽथ नारदगिरा व्रजवासिनं त्वा- माकर्ण्य दीर्णहृदयः स हि गांदिनेयम् । आहूय कार्मुकमखच्छलतो भवंत- मानेतुमेनमहिनोदहिनाथशायिन् ॥1॥ अक्रूर एष भवदंघ्रिपरश्चिराय त्वद्दर्शनाक्षममनाः क्षितिपालभीत्या । तस्याज्ञयैव पुनरीक्षितुमुद्यतस्त्वा- मानंदभारमतिभूरितरं बभार ॥2॥ सोऽयं रथेन सुकृती भवतो निवासं गच्छन् मनोरथगणांस्त्वयि धार्यमाणान् । आस्वादयन् मुहुरपायभयेन दैवं संप्रार्थयन् पथि न किंचिदपि व्यजानात् ॥3॥ द्रक्ष्यामि वेदशतगीतगतिं पुमांसं स्प्रक्ष्यामि किंस्विदपि नाम परिष्वजेयम् । किं वक्ष्यते स खलु मां क्वनु वीक्षितः स्या- दित्थं निनाय स भवन्मयमेव मार्गम् ॥4॥ भूयः क्रमादभिविशन् भवदंघ्रिपूतं वृंदावनं हरविरिंचसुराभिवंद्यम् । आनंदमग्न इव लग्न इव प्रमोहे किं किं दशांतरमवाप न पंकजाक्ष ॥5॥ पश्यन्नवंदत भवद्विहृतिस्थलानि पांसुष्ववेष्टत भवच्चरणांकितेषु । किं ब्रूमहे बहुजना हि तदापि जाता एवं तु भक्तितरला विरलाः परात्मन् ॥6॥ सायं स गोपभवनानि भवच्चरित्र- गीतामृतप्रसृतकर्णरसायनानि । पश्यन् प्रमोदसरितेव किलोह्यमानो गच्छन् भवद्भवनसन्निधिमन्वयासीत् ॥7॥ तावद्ददर्श पशुदोहविलोकलोलं भक्तोत्तमागतिमिव प्रतिपालयंतम् । भूमन् भवंतमयमग्रजवंतमंत- र्ब्रह्मानुभूतिरससिंधुमिवोद्वमंतम् ॥8॥ सायंतनाप्लवविशेषविविक्तगात्रौ द्वौ पीतनीलरुचिरांबरलोभनीयौ । नातिप्रपंचधृतभूषणचारुवेषौ मंदस्मितार्द्रवदनौ स युवां ददर्श ॥9॥ दूराद्रथात्समवरुह्य नमंतमेन- मुत्थाप्य भक्तकुलमौलिमथोपगूहन् । हर्षान्मिताक्षरगिरा कुशलानुयोगी पाणिं प्रगृह्य सबलोऽथ गृहं निनेथ ॥10॥ नंदेन साकममितादरमर्चयित्वा तं यादवं तदुदितां निशमय्य वार्ताम् । गोपेषु भूपतिनिदेशकथां निवेद्य नानाकथाभिरिह तेन निशामनैषीः ॥11॥ चंद्रागृहे किमुत चंद्रभगागृहे नु राधागृहे नु भवने किमु मैत्रविंदे । धूर्तो विलंबत इति प्रमदाभिरुच्चै- राशंकितो निशि मरुत्पुरनाथ पायाः ॥12॥