Narayaniyam Dashaka 96 (नारायणीयं दशक 96)

नारायणीयं दशक 96 (Narayaniyam Dashaka 96) त्वं हि ब्रह्मैव साक्षात् परमुरुमहिमन्नक्षराणामकार- स्तारो मंत्रेषु राज्ञां मनुरसि मुनिषु त्वं भृगुर्नारदोऽपि । प्रह्लादो दानवानां पशुषु च सुरभिः पक्षिणां वैनतेयो नागानामस्यनंतस्सुरसरिदपि च स्रोतसां विश्वमूर्ते ॥1॥ ब्रह्मण्यानां बलिस्त्वं क्रतुषु च जपयज्ञोऽसि वीरेषु पार्थो भक्तानामुद्धवस्त्वं बलमसि बलिनां धाम तेजस्विनां त्वम् । नास्त्यंतस्त्वद्विभूतेर्विकसदतिशयं वस्तु सर्वं त्वमेव त्वं जीवस्त्वं प्रधानं यदिह भवदृते तन्न किंचित् प्रपंचे ॥2॥ धर्मं वर्णाश्रमाणां श्रुतिपथविहितं त्वत्परत्वेन भक्त्या कुर्वंतोऽंतर्विरागे विकसति शनकैः संत्यजंतो लभंते । सत्तास्फूर्तिप्रियत्वात्मकमखिलपदार्थेषु भिन्नेष्वभिन्नं निर्मूलं विश्वमूलं परममहमिति त्वद्विबोधं विशुद्धम् ॥3॥ ज्ञानं कर्मापि भक्तिस्त्रितयमिह भवत्प्रापकं तत्र ताव- न्निर्विण्णानामशेषे विषय इह भवेत् ज्ञानयोगेऽधिकारः । सक्तानां कर्मयोगस्त्वयि हि विनिहितो ये तु नात्यंतसक्ताः नाप्यत्यंतं विरक्तास्त्वयि च धृतरसा भक्तियोगो ह्यमीषाम् ॥4॥ ज्ञानं त्वद्भक्ततां वा लघु सुकृतवशान्मर्त्यलोके लभंते तस्मात्तत्रैव जन्म स्पृहयति भगवन् नाकगो नारको वा । आविष्टं मां तु दैवाद्भवजलनिधिपोतायिते मर्त्यदेहे त्वं कृत्वा कर्णधारं गुरुमनुगुणवातायितस्तारयेथाः ॥5॥ अव्यक्तं मार्गयंतः श्रुतिभिरपि नयैः केवलज्ञानलुब्धाः क्लिश्यंतेऽतीव सिद्धिं बहुतरजनुषामंत एवाप्नुवंति । दूरस्थः कर्मयोगोऽपि च परमफले नन्वयं भक्तियोग- स्त्वामूलादेव हृद्यस्त्वरितमयि भवत्प्रापको वर्धतां मे ॥6॥ ज्ञानायैवातियत्नं मुनिरपवदते ब्रह्मतत्त्वं तु शृण्वन् गाढं त्वत्पादभक्तिं शरणमयति यस्तस्य मुक्तिः कराग्रे । त्वद्ध्यानेऽपीह तुल्या पुनरसुकरता चित्तचांचल्यहेतो- रभ्यासादाशु शक्यं तदपि वशयितुं त्वत्कृपाचारुताभ्याम् ॥7॥ निर्विण्णः कर्ममार्गे खलु विषमतमे त्वत्कथादौ च गाढं जातश्रद्धोऽपि कामानयि भुवनपते नैव शक्नोमि हातुम् । तद्भूयो निश्चयेन त्वयि निहितमना दोषबुद्ध्या भजंस्तान् पुष्णीयां भक्तिमेव त्वयि हृदयगते मंक्षु नंक्ष्यंति संगाः ॥8॥ कश्चित् क्लेशार्जितार्थक्षयविमलमतिर्नुद्यमानो जनौघैः प्रागेवं प्राह विप्रो न खलु मम जनः कालकर्मग्रहा वा। चेतो मे दुःखहेतुस्तदिह गुणगणं भावयत्सर्वकारी- त्युक्त्वा शांतो गतस्त्वां मम च कुरु विभो तादृशी चित्तशांतिम् ॥9॥ ऐलः प्रागुर्वशीं प्रत्यतिविवशमनाः सेवमानश्चिरं तां गाढं निर्विद्य भूयो युवतिसुखमिदं क्षुद्रमेवेति गायन् । त्वद्भक्तिं प्राप्य पूर्णः सुखतरमचरत्तद्वदुद्धूतसंगं भक्तोत्तंसं क्रिया मां पवनपुरपते हंत मे रुंधि रोगान् ॥10॥