Shri Saraswati Ashtottara Sata Naam Stotram (श्री सरस्वती अष्टोत्तर शत नाम स्तोत्रम्)

श्री सरस्वती अष्टोत्तर शत नाम स्तोत्रम् (Shri Saraswati Ashtottara Sata Naam Stotram) सरस्वती महाभद्रा महामाया वरप्रदा । श्रीप्रदा पद्मनिलया पद्माक्षी पद्मवक्त्रिका ॥ 1 ॥ शिवानुजा पुस्तकहस्ता ज्ञानमुद्रा रमा च वै । कामरूपा महाविद्या महापातकनाशिनी ॥ 2 ॥ महाश्रया मालिनी च महाभोगा महाभुजा । महाभागा महोत्साहा दिव्याङ्गा सुरवन्दिता ॥ 3 ॥ महाकाली महापाशा महाकारा महाङ्कुशा । सीता च विमला विश्वा विद्युन्माला च वैष्णवी ॥ 4 ॥ चन्द्रिका चन्द्रलेखाविभूषिता च महाफला । सावित्री सुरसादेवी दिव्यालङ्कारभूषिता ॥ 5 ॥ वाग्देवी वसुधा तीव्रा महाभद्रा च भोगदा । गोविन्दा भारती भामा गोमती जटिला तथा ॥ 6 ॥ विन्ध्यवासा चण्डिका च सुभद्रा सुरपूजिता । विनिद्रा वैष्णवी ब्राह्मी ब्रह्मज्ञानैकसाधना ॥ 7 ॥ सौदामिनी सुधामूर्ति स्सुवीणा च सुवासिनी । विद्यारूपा ब्रह्मजाया विशाला पद्मलोचना ॥ 8 ॥ शुम्भासुरप्रमथिनी दूम्रलोचनमर्दना । सर्वात्मिका त्रयीमूर्ति श्शुभदा शास्त्ररूपिणी ॥ 9 ॥ सर्वदेवस्तुता सौम्या सुरासुरनमस्कृता । रक्तबीजनिहन्त्री च चामुण्डा मुण्डकाम्बिका ॥ 10 । कालरात्रिः प्रहरणा कलाधारा निरञ्जना । वरारोहा च वाग्देवी वाराही वारिजासना ॥ 11 ॥ चित्राम्बरा चित्रगन्धा चित्रमाल्यविभूषिता । कान्ता कामप्रदा वन्द्या रूपसौभाग्यदायिनी ॥ 12 ॥ श्वेतासना रक्तमध्या द्विभुजा सुरपूजिता । निरञ्जना नीलजङ्घा चतुर्वर्गफलप्रदा ॥ 13 ॥ चतुराननसाम्राज्ञी ब्रह्मविष्णुशिवात्मिका । हंसानना महाविद्या मन्त्रविद्या सरस्वती ॥ 14 ॥ महासरस्वती तन्त्रविद्या ज्ञानैकतत्परा । इति श्री सरस्वत्यष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥